往生咒
往生咒,全称《拔一切业障根本得生净土陀罗尼》,又称四甘露咒、往生净土神咒、阿弥陀佛根本秘密神咒,是佛教净土宗的重要咒语。拔一切业障根本得生净土陀罗尼,顾名思义,此咒包含两种功效:“拔一切业障根本”与“得生净土”。
namo amitābhāya tathāgatāya 南无阿弥多婆夜 哆他伽多夜(归命无量光如来)
tadyathā 哆地夜他(即说咒曰)
amṛtodbhave 阿弥利都婆毗(甘露生起,即出生长生不死之药)
amṛta-siddhaṃ bhave 阿弥利哆 悉耽婆毗(甘露 成就者)
amṛta-vikrānte 阿弥唎哆 毗迦兰帝(甘露 撒播者 )
amṛta-vikrānta 阿弥唎哆 毗迦兰多(甘露 神力者)
gamine gagana 伽弥腻 伽伽楉(遍满 虚空者)
kīrti-kare svāhā 枳多 迦利 娑婆诃(声名 宣扬者 成就)
namo 归命 皈依,恭敬,顶礼
amitābhāya 无量光
tathāgatāya 如来
tadyathā 即说咒曰
amṛtodbhave 甘露生起
No comments:
Post a Comment