百字明咒 果濱居士
https://www.youtube.com/watch?v=xOItwWYc0bQ
《金剛百字明》─大唐南印度三藏金剛智譯---法爾禪修中心 恭製
https://www.youtube.com/watch?v=zTLOavzJEi8&t
Namo vajra sattvaya Bodhi sattvaya Maha sattvaya maha Karunikaya
唵 跋折囉 薩埵 三摩耶 麼奴波邏耶。(金剛薩埵三摩耶願守護我-1住)
oṃ vajra sattva samaya manupālayat
跋折囉 薩埵 哆吠奴烏(二合)播底瑟吒(在此祈禱發心住金剛薩埵位-2行)
vajra sattva tvinaupa tiṣṭṣhṭ a
涅哩茶烏(二合) 銘 婆嚩(請為我堅牢、堅固我心意-3迴向) 1伏忍
dṛḍṛ hḍ au me bhāva
素覩沙揄(二合) 銘 婆嚩(於我所歡喜願求心者發起-4歡喜)
sutoṣyṣ aḥ me bhāva
阿努囉(上)訖覩(二合)銘 婆縛(於我所喜依緣者發起-5離垢)
anuraktaḥ me bhāva
素補使榆(二合)銘 婆嚩(於我所喜愛之法水發起-6發光) 2信忍
supoṣyṣ aḥ me bhāva
薩婆 悉地 含 銘 般囉野綽(授與我祈求的一切悉地-7焰慧)
sarva siddhi gam me prayācchaḥ
薩婆 羯磨 素遮 銘(諸善事業如是指陳表明皆渴求-8難勝)
sarva karma sūca me
質多 失唎耶(令我心安隱幸福事業繁榮-9現前) 3順忍,
citta śriyā
句嚧 吽 呵 呵 呵 呵 護(引)(心靈導師讓諸善因具足,四斷惑智無量起10遠行)
kuru hūṃ ha ha ha ha hoḥ
薄伽梵(世尊)薩婆 怛他揭多(一切如來-11不動) 4無生忍
bhagavan sarva tathāgatah
跋折囉 麼 迷 悶 遮(願金剛莫捨離我-12善慧) 5寂滅忍
vajra ma mῑ muṇ ca
跋折哩 婆嚩(令我成為金剛三摩耶薩埵-13法雲)
vajrin bhāva
摩訶 三摩耶 薩埵 阿(去引)(具大平等覺菩薩 寂靜住無煩惱-14正覺忍)
mahā samaya sattva āḥ svāhā
《金剛薩埵百字明咒》
https://www.youtube.com/watch?v=mtc-9xPhv3s
ॐ(om)金剛薩埵(vajrasatva)教義(samaya)
思想(manu)請護持(pālaya)
金剛薩埵(vajrasatva)帶領(tvenopa)
指導(tiṣṭṣḥṭ āḥ )穩固(dṛḍṛ hḍ o)我的(me)物質生活(bhava)
滿足(sutoṣyṣ o)我的(me)物質生活(bhava)
興旺(supoṣyṣ o)我的(me)物質生活(bhava)
歡喜(anurakto)我的(me)物質生活(bhava)
一切(sarva)成就(siddhim)於我(me)請賜予(prayaccha)
一切(sarva)願望滿足(karmasu)及(ca)我的(me)
心靈(cittaṃ)富足(sriyāṃ)請賜予(kuru)हूँ(hūṃ)
哈 哈 哈 哈(ha ha ha ha)
敬愛的(hoḥ)ḥ 世尊(bhagavān)
一切(sarva)如來(tathāgata)
金剛(vajra)不會(ma)我(me)離棄(muñca)
金剛(vajri)顯現(bhava)大(mahā)
教義(samaya)堅定存在(Satva)आः (ah)
ॐ(om)金剛薩埵(vajrasatva)हूँ(hūṃ)
No comments:
Post a Comment